Declension table of ?gāhitavya

Deva

MasculineSingularDualPlural
Nominativegāhitavyaḥ gāhitavyau gāhitavyāḥ
Vocativegāhitavya gāhitavyau gāhitavyāḥ
Accusativegāhitavyam gāhitavyau gāhitavyān
Instrumentalgāhitavyena gāhitavyābhyām gāhitavyaiḥ gāhitavyebhiḥ
Dativegāhitavyāya gāhitavyābhyām gāhitavyebhyaḥ
Ablativegāhitavyāt gāhitavyābhyām gāhitavyebhyaḥ
Genitivegāhitavyasya gāhitavyayoḥ gāhitavyānām
Locativegāhitavye gāhitavyayoḥ gāhitavyeṣu

Compound gāhitavya -

Adverb -gāhitavyam -gāhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria