Declension table of ?gāḍhavatī

Deva

FeminineSingularDualPlural
Nominativegāḍhavatī gāḍhavatyau gāḍhavatyaḥ
Vocativegāḍhavati gāḍhavatyau gāḍhavatyaḥ
Accusativegāḍhavatīm gāḍhavatyau gāḍhavatīḥ
Instrumentalgāḍhavatyā gāḍhavatībhyām gāḍhavatībhiḥ
Dativegāḍhavatyai gāḍhavatībhyām gāḍhavatībhyaḥ
Ablativegāḍhavatyāḥ gāḍhavatībhyām gāḍhavatībhyaḥ
Genitivegāḍhavatyāḥ gāḍhavatyoḥ gāḍhavatīnām
Locativegāḍhavatyām gāḍhavatyoḥ gāḍhavatīṣu

Compound gāḍhavati - gāḍhavatī -

Adverb -gāḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria