Declension table of ?gāhyamāna

Deva

NeuterSingularDualPlural
Nominativegāhyamānam gāhyamāne gāhyamānāni
Vocativegāhyamāna gāhyamāne gāhyamānāni
Accusativegāhyamānam gāhyamāne gāhyamānāni
Instrumentalgāhyamānena gāhyamānābhyām gāhyamānaiḥ
Dativegāhyamānāya gāhyamānābhyām gāhyamānebhyaḥ
Ablativegāhyamānāt gāhyamānābhyām gāhyamānebhyaḥ
Genitivegāhyamānasya gāhyamānayoḥ gāhyamānānām
Locativegāhyamāne gāhyamānayoḥ gāhyamāneṣu

Compound gāhyamāna -

Adverb -gāhyamānam -gāhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria