Declension table of ?gāhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegāhiṣyamāṇā gāhiṣyamāṇe gāhiṣyamāṇāḥ
Vocativegāhiṣyamāṇe gāhiṣyamāṇe gāhiṣyamāṇāḥ
Accusativegāhiṣyamāṇām gāhiṣyamāṇe gāhiṣyamāṇāḥ
Instrumentalgāhiṣyamāṇayā gāhiṣyamāṇābhyām gāhiṣyamāṇābhiḥ
Dativegāhiṣyamāṇāyai gāhiṣyamāṇābhyām gāhiṣyamāṇābhyaḥ
Ablativegāhiṣyamāṇāyāḥ gāhiṣyamāṇābhyām gāhiṣyamāṇābhyaḥ
Genitivegāhiṣyamāṇāyāḥ gāhiṣyamāṇayoḥ gāhiṣyamāṇānām
Locativegāhiṣyamāṇāyām gāhiṣyamāṇayoḥ gāhiṣyamāṇāsu

Adverb -gāhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria