Declension table of ?gāḍhavat

Deva

NeuterSingularDualPlural
Nominativegāḍhavat gāḍhavantī gāḍhavatī gāḍhavanti
Vocativegāḍhavat gāḍhavantī gāḍhavatī gāḍhavanti
Accusativegāḍhavat gāḍhavantī gāḍhavatī gāḍhavanti
Instrumentalgāḍhavatā gāḍhavadbhyām gāḍhavadbhiḥ
Dativegāḍhavate gāḍhavadbhyām gāḍhavadbhyaḥ
Ablativegāḍhavataḥ gāḍhavadbhyām gāḍhavadbhyaḥ
Genitivegāḍhavataḥ gāḍhavatoḥ gāḍhavatām
Locativegāḍhavati gāḍhavatoḥ gāḍhavatsu

Adverb -gāḍhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria