Declension table of ?jagāhvas

Deva

NeuterSingularDualPlural
Nominativejagāhvat jagāhuṣī jagāhvāṃsi
Vocativejagāhvat jagāhuṣī jagāhvāṃsi
Accusativejagāhvat jagāhuṣī jagāhvāṃsi
Instrumentaljagāhuṣā jagāhvadbhyām jagāhvadbhiḥ
Dativejagāhuṣe jagāhvadbhyām jagāhvadbhyaḥ
Ablativejagāhuṣaḥ jagāhvadbhyām jagāhvadbhyaḥ
Genitivejagāhuṣaḥ jagāhuṣoḥ jagāhuṣām
Locativejagāhuṣi jagāhuṣoḥ jagāhvatsu

Compound jagāhvat -

Adverb -jagāhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria