Declension table of ?gāhiṣyantī

Deva

FeminineSingularDualPlural
Nominativegāhiṣyantī gāhiṣyantyau gāhiṣyantyaḥ
Vocativegāhiṣyanti gāhiṣyantyau gāhiṣyantyaḥ
Accusativegāhiṣyantīm gāhiṣyantyau gāhiṣyantīḥ
Instrumentalgāhiṣyantyā gāhiṣyantībhyām gāhiṣyantībhiḥ
Dativegāhiṣyantyai gāhiṣyantībhyām gāhiṣyantībhyaḥ
Ablativegāhiṣyantyāḥ gāhiṣyantībhyām gāhiṣyantībhyaḥ
Genitivegāhiṣyantyāḥ gāhiṣyantyoḥ gāhiṣyantīnām
Locativegāhiṣyantyām gāhiṣyantyoḥ gāhiṣyantīṣu

Compound gāhiṣyanti - gāhiṣyantī -

Adverb -gāhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria