Declension table of ?gāhitavat

Deva

MasculineSingularDualPlural
Nominativegāhitavān gāhitavantau gāhitavantaḥ
Vocativegāhitavan gāhitavantau gāhitavantaḥ
Accusativegāhitavantam gāhitavantau gāhitavataḥ
Instrumentalgāhitavatā gāhitavadbhyām gāhitavadbhiḥ
Dativegāhitavate gāhitavadbhyām gāhitavadbhyaḥ
Ablativegāhitavataḥ gāhitavadbhyām gāhitavadbhyaḥ
Genitivegāhitavataḥ gāhitavatoḥ gāhitavatām
Locativegāhitavati gāhitavatoḥ gāhitavatsu

Compound gāhitavat -

Adverb -gāhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria