Conjugation tables of dhāv_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhāvāmi dhāvāvaḥ dhāvāmaḥ
Seconddhāvasi dhāvathaḥ dhāvatha
Thirddhāvati dhāvataḥ dhāvanti


MiddleSingularDualPlural
Firstdhāve dhāvāvahe dhāvāmahe
Seconddhāvase dhāvethe dhāvadhve
Thirddhāvate dhāvete dhāvante


PassiveSingularDualPlural
Firstdhāvye dhāvyāvahe dhāvyāmahe
Seconddhāvyase dhāvyethe dhāvyadhve
Thirddhāvyate dhāvyete dhāvyante


Imperfect

ActiveSingularDualPlural
Firstadhāvam adhāvāva adhāvāma
Secondadhāvaḥ adhāvatam adhāvata
Thirdadhāvat adhāvatām adhāvan


MiddleSingularDualPlural
Firstadhāve adhāvāvahi adhāvāmahi
Secondadhāvathāḥ adhāvethām adhāvadhvam
Thirdadhāvata adhāvetām adhāvanta


PassiveSingularDualPlural
Firstadhāvye adhāvyāvahi adhāvyāmahi
Secondadhāvyathāḥ adhāvyethām adhāvyadhvam
Thirdadhāvyata adhāvyetām adhāvyanta


Optative

ActiveSingularDualPlural
Firstdhāveyam dhāveva dhāvema
Seconddhāveḥ dhāvetam dhāveta
Thirddhāvet dhāvetām dhāveyuḥ


MiddleSingularDualPlural
Firstdhāveya dhāvevahi dhāvemahi
Seconddhāvethāḥ dhāveyāthām dhāvedhvam
Thirddhāveta dhāveyātām dhāveran


PassiveSingularDualPlural
Firstdhāvyeya dhāvyevahi dhāvyemahi
Seconddhāvyethāḥ dhāvyeyāthām dhāvyedhvam
Thirddhāvyeta dhāvyeyātām dhāvyeran


Imperative

ActiveSingularDualPlural
Firstdhāvāni dhāvāva dhāvāma
Seconddhāva dhāvatam dhāvata
Thirddhāvatu dhāvatām dhāvantu


MiddleSingularDualPlural
Firstdhāvai dhāvāvahai dhāvāmahai
Seconddhāvasva dhāvethām dhāvadhvam
Thirddhāvatām dhāvetām dhāvantām


PassiveSingularDualPlural
Firstdhāvyai dhāvyāvahai dhāvyāmahai
Seconddhāvyasva dhāvyethām dhāvyadhvam
Thirddhāvyatām dhāvyetām dhāvyantām


Future

ActiveSingularDualPlural
Firstdhāviṣyāmi dhāviṣyāvaḥ dhāviṣyāmaḥ
Seconddhāviṣyasi dhāviṣyathaḥ dhāviṣyatha
Thirddhāviṣyati dhāviṣyataḥ dhāviṣyanti


MiddleSingularDualPlural
Firstdhāviṣye dhāviṣyāvahe dhāviṣyāmahe
Seconddhāviṣyase dhāviṣyethe dhāviṣyadhve
Thirddhāviṣyate dhāviṣyete dhāviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhāvitāsmi dhāvitāsvaḥ dhāvitāsmaḥ
Seconddhāvitāsi dhāvitāsthaḥ dhāvitāstha
Thirddhāvitā dhāvitārau dhāvitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhāva dadhāviva dadhāvima
Seconddadhāvitha dadhāvathuḥ dadhāva
Thirddadhāva dadhāvatuḥ dadhāvuḥ


MiddleSingularDualPlural
Firstdadhāve dadhāvivahe dadhāvimahe
Seconddadhāviṣe dadhāvāthe dadhāvidhve
Thirddadhāve dadhāvāte dadhāvire


Benedictive

ActiveSingularDualPlural
Firstdhāvyāsam dhāvyāsva dhāvyāsma
Seconddhāvyāḥ dhāvyāstam dhāvyāsta
Thirddhāvyāt dhāvyāstām dhāvyāsuḥ

Participles

Past Passive Participle
dhāvita m. n. dhāvitā f.

Past Active Participle
dhāvitavat m. n. dhāvitavatī f.

Present Active Participle
dhāvat m. n. dhāvantī f.

Present Middle Participle
dhāvamāna m. n. dhāvamānā f.

Present Passive Participle
dhāvyamāna m. n. dhāvyamānā f.

Future Active Participle
dhāviṣyat m. n. dhāviṣyantī f.

Future Middle Participle
dhāviṣyamāṇa m. n. dhāviṣyamāṇā f.

Future Passive Participle
dhāvitavya m. n. dhāvitavyā f.

Future Passive Participle
dhāvya m. n. dhāvyā f.

Future Passive Participle
dhāvanīya m. n. dhāvanīyā f.

Perfect Active Participle
dadhāvvas m. n. dadhāvuṣī f.

Perfect Middle Participle
dadhāvāna m. n. dadhāvānā f.

Indeclinable forms

Infinitive
dhāvitum

Absolutive
dhāvtvā

Absolutive
dhāvitvā

Absolutive
-dhāvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria