Declension table of ?dhāviṣyat

Deva

MasculineSingularDualPlural
Nominativedhāviṣyan dhāviṣyantau dhāviṣyantaḥ
Vocativedhāviṣyan dhāviṣyantau dhāviṣyantaḥ
Accusativedhāviṣyantam dhāviṣyantau dhāviṣyataḥ
Instrumentaldhāviṣyatā dhāviṣyadbhyām dhāviṣyadbhiḥ
Dativedhāviṣyate dhāviṣyadbhyām dhāviṣyadbhyaḥ
Ablativedhāviṣyataḥ dhāviṣyadbhyām dhāviṣyadbhyaḥ
Genitivedhāviṣyataḥ dhāviṣyatoḥ dhāviṣyatām
Locativedhāviṣyati dhāviṣyatoḥ dhāviṣyatsu

Compound dhāviṣyat -

Adverb -dhāviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria