Declension table of ?dhāvamānā

Deva

FeminineSingularDualPlural
Nominativedhāvamānā dhāvamāne dhāvamānāḥ
Vocativedhāvamāne dhāvamāne dhāvamānāḥ
Accusativedhāvamānām dhāvamāne dhāvamānāḥ
Instrumentaldhāvamānayā dhāvamānābhyām dhāvamānābhiḥ
Dativedhāvamānāyai dhāvamānābhyām dhāvamānābhyaḥ
Ablativedhāvamānāyāḥ dhāvamānābhyām dhāvamānābhyaḥ
Genitivedhāvamānāyāḥ dhāvamānayoḥ dhāvamānānām
Locativedhāvamānāyām dhāvamānayoḥ dhāvamānāsu

Adverb -dhāvamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria