Declension table of ?dhāviṣyantī

Deva

FeminineSingularDualPlural
Nominativedhāviṣyantī dhāviṣyantyau dhāviṣyantyaḥ
Vocativedhāviṣyanti dhāviṣyantyau dhāviṣyantyaḥ
Accusativedhāviṣyantīm dhāviṣyantyau dhāviṣyantīḥ
Instrumentaldhāviṣyantyā dhāviṣyantībhyām dhāviṣyantībhiḥ
Dativedhāviṣyantyai dhāviṣyantībhyām dhāviṣyantībhyaḥ
Ablativedhāviṣyantyāḥ dhāviṣyantībhyām dhāviṣyantībhyaḥ
Genitivedhāviṣyantyāḥ dhāviṣyantyoḥ dhāviṣyantīnām
Locativedhāviṣyantyām dhāviṣyantyoḥ dhāviṣyantīṣu

Compound dhāviṣyanti - dhāviṣyantī -

Adverb -dhāviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria