Declension table of ?dhāvitā

Deva

FeminineSingularDualPlural
Nominativedhāvitā dhāvite dhāvitāḥ
Vocativedhāvite dhāvite dhāvitāḥ
Accusativedhāvitām dhāvite dhāvitāḥ
Instrumentaldhāvitayā dhāvitābhyām dhāvitābhiḥ
Dativedhāvitāyai dhāvitābhyām dhāvitābhyaḥ
Ablativedhāvitāyāḥ dhāvitābhyām dhāvitābhyaḥ
Genitivedhāvitāyāḥ dhāvitayoḥ dhāvitānām
Locativedhāvitāyām dhāvitayoḥ dhāvitāsu

Adverb -dhāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria