Declension table of ?dadhāvānā

Deva

FeminineSingularDualPlural
Nominativedadhāvānā dadhāvāne dadhāvānāḥ
Vocativedadhāvāne dadhāvāne dadhāvānāḥ
Accusativedadhāvānām dadhāvāne dadhāvānāḥ
Instrumentaldadhāvānayā dadhāvānābhyām dadhāvānābhiḥ
Dativedadhāvānāyai dadhāvānābhyām dadhāvānābhyaḥ
Ablativedadhāvānāyāḥ dadhāvānābhyām dadhāvānābhyaḥ
Genitivedadhāvānāyāḥ dadhāvānayoḥ dadhāvānānām
Locativedadhāvānāyām dadhāvānayoḥ dadhāvānāsu

Adverb -dadhāvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria