Declension table of ?dhāvamāna

Deva

NeuterSingularDualPlural
Nominativedhāvamānam dhāvamāne dhāvamānāni
Vocativedhāvamāna dhāvamāne dhāvamānāni
Accusativedhāvamānam dhāvamāne dhāvamānāni
Instrumentaldhāvamānena dhāvamānābhyām dhāvamānaiḥ
Dativedhāvamānāya dhāvamānābhyām dhāvamānebhyaḥ
Ablativedhāvamānāt dhāvamānābhyām dhāvamānebhyaḥ
Genitivedhāvamānasya dhāvamānayoḥ dhāvamānānām
Locativedhāvamāne dhāvamānayoḥ dhāvamāneṣu

Compound dhāvamāna -

Adverb -dhāvamānam -dhāvamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria