Declension table of ?dadhāvvas

Deva

NeuterSingularDualPlural
Nominativedadhāvvat dadhāvuṣī dadhāvvāṃsi
Vocativedadhāvvat dadhāvuṣī dadhāvvāṃsi
Accusativedadhāvvat dadhāvuṣī dadhāvvāṃsi
Instrumentaldadhāvuṣā dadhāvvadbhyām dadhāvvadbhiḥ
Dativedadhāvuṣe dadhāvvadbhyām dadhāvvadbhyaḥ
Ablativedadhāvuṣaḥ dadhāvvadbhyām dadhāvvadbhyaḥ
Genitivedadhāvuṣaḥ dadhāvuṣoḥ dadhāvuṣām
Locativedadhāvuṣi dadhāvuṣoḥ dadhāvvatsu

Compound dadhāvvat -

Adverb -dadhāvvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria