Declension table of ?dhāvitavatī

Deva

FeminineSingularDualPlural
Nominativedhāvitavatī dhāvitavatyau dhāvitavatyaḥ
Vocativedhāvitavati dhāvitavatyau dhāvitavatyaḥ
Accusativedhāvitavatīm dhāvitavatyau dhāvitavatīḥ
Instrumentaldhāvitavatyā dhāvitavatībhyām dhāvitavatībhiḥ
Dativedhāvitavatyai dhāvitavatībhyām dhāvitavatībhyaḥ
Ablativedhāvitavatyāḥ dhāvitavatībhyām dhāvitavatībhyaḥ
Genitivedhāvitavatyāḥ dhāvitavatyoḥ dhāvitavatīnām
Locativedhāvitavatyām dhāvitavatyoḥ dhāvitavatīṣu

Compound dhāvitavati - dhāvitavatī -

Adverb -dhāvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria