Declension table of ?dhāvanīya

Deva

NeuterSingularDualPlural
Nominativedhāvanīyam dhāvanīye dhāvanīyāni
Vocativedhāvanīya dhāvanīye dhāvanīyāni
Accusativedhāvanīyam dhāvanīye dhāvanīyāni
Instrumentaldhāvanīyena dhāvanīyābhyām dhāvanīyaiḥ
Dativedhāvanīyāya dhāvanīyābhyām dhāvanīyebhyaḥ
Ablativedhāvanīyāt dhāvanīyābhyām dhāvanīyebhyaḥ
Genitivedhāvanīyasya dhāvanīyayoḥ dhāvanīyānām
Locativedhāvanīye dhāvanīyayoḥ dhāvanīyeṣu

Compound dhāvanīya -

Adverb -dhāvanīyam -dhāvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria