Declension table of ?dhāvitavat

Deva

NeuterSingularDualPlural
Nominativedhāvitavat dhāvitavantī dhāvitavatī dhāvitavanti
Vocativedhāvitavat dhāvitavantī dhāvitavatī dhāvitavanti
Accusativedhāvitavat dhāvitavantī dhāvitavatī dhāvitavanti
Instrumentaldhāvitavatā dhāvitavadbhyām dhāvitavadbhiḥ
Dativedhāvitavate dhāvitavadbhyām dhāvitavadbhyaḥ
Ablativedhāvitavataḥ dhāvitavadbhyām dhāvitavadbhyaḥ
Genitivedhāvitavataḥ dhāvitavatoḥ dhāvitavatām
Locativedhāvitavati dhāvitavatoḥ dhāvitavatsu

Adverb -dhāvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria