Declension table of ?dhāvitavat

Deva

MasculineSingularDualPlural
Nominativedhāvitavān dhāvitavantau dhāvitavantaḥ
Vocativedhāvitavan dhāvitavantau dhāvitavantaḥ
Accusativedhāvitavantam dhāvitavantau dhāvitavataḥ
Instrumentaldhāvitavatā dhāvitavadbhyām dhāvitavadbhiḥ
Dativedhāvitavate dhāvitavadbhyām dhāvitavadbhyaḥ
Ablativedhāvitavataḥ dhāvitavadbhyām dhāvitavadbhyaḥ
Genitivedhāvitavataḥ dhāvitavatoḥ dhāvitavatām
Locativedhāvitavati dhāvitavatoḥ dhāvitavatsu

Compound dhāvitavat -

Adverb -dhāvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria