Conjugation tables of cyu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcyavāmi cyavāvaḥ cyavāmaḥ
Secondcyavasi cyavathaḥ cyavatha
Thirdcyavati cyavataḥ cyavanti


MiddleSingularDualPlural
Firstcyave cyavāvahe cyavāmahe
Secondcyavase cyavethe cyavadhve
Thirdcyavate cyavete cyavante


PassiveSingularDualPlural
Firstcyūye cyūyāvahe cyūyāmahe
Secondcyūyase cyūyethe cyūyadhve
Thirdcyūyate cyūyete cyūyante


Imperfect

ActiveSingularDualPlural
Firstacyavam acyavāva acyavāma
Secondacyavaḥ acyavatam acyavata
Thirdacyavat acyavatām acyavan


MiddleSingularDualPlural
Firstacyave acyavāvahi acyavāmahi
Secondacyavathāḥ acyavethām acyavadhvam
Thirdacyavata acyavetām acyavanta


PassiveSingularDualPlural
Firstacyūye acyūyāvahi acyūyāmahi
Secondacyūyathāḥ acyūyethām acyūyadhvam
Thirdacyūyata acyūyetām acyūyanta


Optative

ActiveSingularDualPlural
Firstcyaveyam cyaveva cyavema
Secondcyaveḥ cyavetam cyaveta
Thirdcyavet cyavetām cyaveyuḥ


MiddleSingularDualPlural
Firstcyaveya cyavevahi cyavemahi
Secondcyavethāḥ cyaveyāthām cyavedhvam
Thirdcyaveta cyaveyātām cyaveran


PassiveSingularDualPlural
Firstcyūyeya cyūyevahi cyūyemahi
Secondcyūyethāḥ cyūyeyāthām cyūyedhvam
Thirdcyūyeta cyūyeyātām cyūyeran


Imperative

ActiveSingularDualPlural
Firstcyavāni cyavāva cyavāma
Secondcyava cyavatam cyavata
Thirdcyavatu cyavatām cyavantu


MiddleSingularDualPlural
Firstcyavai cyavāvahai cyavāmahai
Secondcyavasva cyavethām cyavadhvam
Thirdcyavatām cyavetām cyavantām


PassiveSingularDualPlural
Firstcyūyai cyūyāvahai cyūyāmahai
Secondcyūyasva cyūyethām cyūyadhvam
Thirdcyūyatām cyūyetām cyūyantām


Future

ActiveSingularDualPlural
Firstcyoṣyāmi cyoṣyāvaḥ cyoṣyāmaḥ
Secondcyoṣyasi cyoṣyathaḥ cyoṣyatha
Thirdcyoṣyati cyoṣyataḥ cyoṣyanti


MiddleSingularDualPlural
Firstcyoṣye cyoṣyāvahe cyoṣyāmahe
Secondcyoṣyase cyoṣyethe cyoṣyadhve
Thirdcyoṣyate cyoṣyete cyoṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcyotāsmi cyotāsvaḥ cyotāsmaḥ
Secondcyotāsi cyotāsthaḥ cyotāstha
Thirdcyotā cyotārau cyotāraḥ


Perfect

ActiveSingularDualPlural
Firstcucyāva cucyava cucyuva cucyaviva cucyuma cucyavima
Secondcucyotha cucyavitha cucyuvathuḥ cucyuva
Thirdcucyāva cucyuvatuḥ cucyuvuḥ


MiddleSingularDualPlural
Firstcucyuve cucyuvivahe cucyuvahe cucyuvimahe cucyumahe
Secondcucyuṣe cucyuviṣe cucyuvāthe cucyuvidhve cucyudhve
Thirdcucyuve cucyuvāte cucyuvire


Benedictive

ActiveSingularDualPlural
Firstcyūyāsam cyūyāsva cyūyāsma
Secondcyūyāḥ cyūyāstam cyūyāsta
Thirdcyūyāt cyūyāstām cyūyāsuḥ

Participles

Past Passive Participle
cyuta m. n. cyutā f.

Past Active Participle
cyutavat m. n. cyutavatī f.

Present Active Participle
cyavat m. n. cyavantī f.

Present Middle Participle
cyavamāna m. n. cyavamānā f.

Present Passive Participle
cyūyamāna m. n. cyūyamānā f.

Future Active Participle
cyoṣyat m. n. cyoṣyantī f.

Future Middle Participle
cyoṣyamāṇa m. n. cyoṣyamāṇā f.

Future Passive Participle
cyotavya m. n. cyotavyā f.

Future Passive Participle
cyavya m. n. cyavyā f.

Future Passive Participle
cyavanīya m. n. cyavanīyā f.

Perfect Active Participle
cucyuvas m. n. cucyūṣī f.

Perfect Middle Participle
cucyvāna m. n. cucyvānā f.

Indeclinable forms

Infinitive
cyotum

Absolutive
cyutvā

Absolutive
-cyutya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstcyāvayāmi cyāvayāvaḥ cyāvayāmaḥ
Secondcyāvayasi cyāvayathaḥ cyāvayatha
Thirdcyāvayati cyāvayataḥ cyāvayanti


MiddleSingularDualPlural
Firstcyāvaye cyāvayāvahe cyāvayāmahe
Secondcyāvayase cyāvayethe cyāvayadhve
Thirdcyāvayate cyāvayete cyāvayante


PassiveSingularDualPlural
Firstcyāvye cyāvyāvahe cyāvyāmahe
Secondcyāvyase cyāvyethe cyāvyadhve
Thirdcyāvyate cyāvyete cyāvyante


Imperfect

ActiveSingularDualPlural
Firstacyāvayam acyāvayāva acyāvayāma
Secondacyāvayaḥ acyāvayatam acyāvayata
Thirdacyāvayat acyāvayatām acyāvayan


MiddleSingularDualPlural
Firstacyāvaye acyāvayāvahi acyāvayāmahi
Secondacyāvayathāḥ acyāvayethām acyāvayadhvam
Thirdacyāvayata acyāvayetām acyāvayanta


PassiveSingularDualPlural
Firstacyāvye acyāvyāvahi acyāvyāmahi
Secondacyāvyathāḥ acyāvyethām acyāvyadhvam
Thirdacyāvyata acyāvyetām acyāvyanta


Optative

ActiveSingularDualPlural
Firstcyāvayeyam cyāvayeva cyāvayema
Secondcyāvayeḥ cyāvayetam cyāvayeta
Thirdcyāvayet cyāvayetām cyāvayeyuḥ


MiddleSingularDualPlural
Firstcyāvayeya cyāvayevahi cyāvayemahi
Secondcyāvayethāḥ cyāvayeyāthām cyāvayedhvam
Thirdcyāvayeta cyāvayeyātām cyāvayeran


PassiveSingularDualPlural
Firstcyāvyeya cyāvyevahi cyāvyemahi
Secondcyāvyethāḥ cyāvyeyāthām cyāvyedhvam
Thirdcyāvyeta cyāvyeyātām cyāvyeran


Imperative

ActiveSingularDualPlural
Firstcyāvayāni cyāvayāva cyāvayāma
Secondcyāvaya cyāvayatam cyāvayata
Thirdcyāvayatu cyāvayatām cyāvayantu


MiddleSingularDualPlural
Firstcyāvayai cyāvayāvahai cyāvayāmahai
Secondcyāvayasva cyāvayethām cyāvayadhvam
Thirdcyāvayatām cyāvayetām cyāvayantām


PassiveSingularDualPlural
Firstcyāvyai cyāvyāvahai cyāvyāmahai
Secondcyāvyasva cyāvyethām cyāvyadhvam
Thirdcyāvyatām cyāvyetām cyāvyantām


Future

ActiveSingularDualPlural
Firstcyāvayiṣyāmi cyāvayiṣyāvaḥ cyāvayiṣyāmaḥ
Secondcyāvayiṣyasi cyāvayiṣyathaḥ cyāvayiṣyatha
Thirdcyāvayiṣyati cyāvayiṣyataḥ cyāvayiṣyanti


MiddleSingularDualPlural
Firstcyāvayiṣye cyāvayiṣyāvahe cyāvayiṣyāmahe
Secondcyāvayiṣyase cyāvayiṣyethe cyāvayiṣyadhve
Thirdcyāvayiṣyate cyāvayiṣyete cyāvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcyāvayitāsmi cyāvayitāsvaḥ cyāvayitāsmaḥ
Secondcyāvayitāsi cyāvayitāsthaḥ cyāvayitāstha
Thirdcyāvayitā cyāvayitārau cyāvayitāraḥ

Participles

Past Passive Participle
cyāvita m. n. cyāvitā f.

Past Active Participle
cyāvitavat m. n. cyāvitavatī f.

Present Active Participle
cyāvayat m. n. cyāvayantī f.

Present Middle Participle
cyāvayamāna m. n. cyāvayamānā f.

Present Passive Participle
cyāvyamāna m. n. cyāvyamānā f.

Future Active Participle
cyāvayiṣyat m. n. cyāvayiṣyantī f.

Future Middle Participle
cyāvayiṣyamāṇa m. n. cyāvayiṣyamāṇā f.

Future Passive Participle
cyāvya m. n. cyāvyā f.

Future Passive Participle
cyāvanīya m. n. cyāvanīyā f.

Future Passive Participle
cyāvayitavya m. n. cyāvayitavyā f.

Indeclinable forms

Infinitive
cyāvayitum

Absolutive
cyāvayitvā

Absolutive
-cyāvya

Periphrastic Perfect
cyāvayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria