Declension table of ?cyoṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecyoṣyamāṇam cyoṣyamāṇe cyoṣyamāṇāni
Vocativecyoṣyamāṇa cyoṣyamāṇe cyoṣyamāṇāni
Accusativecyoṣyamāṇam cyoṣyamāṇe cyoṣyamāṇāni
Instrumentalcyoṣyamāṇena cyoṣyamāṇābhyām cyoṣyamāṇaiḥ
Dativecyoṣyamāṇāya cyoṣyamāṇābhyām cyoṣyamāṇebhyaḥ
Ablativecyoṣyamāṇāt cyoṣyamāṇābhyām cyoṣyamāṇebhyaḥ
Genitivecyoṣyamāṇasya cyoṣyamāṇayoḥ cyoṣyamāṇānām
Locativecyoṣyamāṇe cyoṣyamāṇayoḥ cyoṣyamāṇeṣu

Compound cyoṣyamāṇa -

Adverb -cyoṣyamāṇam -cyoṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria