Declension table of ?cyāvyamāna

Deva

MasculineSingularDualPlural
Nominativecyāvyamānaḥ cyāvyamānau cyāvyamānāḥ
Vocativecyāvyamāna cyāvyamānau cyāvyamānāḥ
Accusativecyāvyamānam cyāvyamānau cyāvyamānān
Instrumentalcyāvyamānena cyāvyamānābhyām cyāvyamānaiḥ cyāvyamānebhiḥ
Dativecyāvyamānāya cyāvyamānābhyām cyāvyamānebhyaḥ
Ablativecyāvyamānāt cyāvyamānābhyām cyāvyamānebhyaḥ
Genitivecyāvyamānasya cyāvyamānayoḥ cyāvyamānānām
Locativecyāvyamāne cyāvyamānayoḥ cyāvyamāneṣu

Compound cyāvyamāna -

Adverb -cyāvyamānam -cyāvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria