Declension table of ?cyāvayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecyāvayiṣyamāṇaḥ cyāvayiṣyamāṇau cyāvayiṣyamāṇāḥ
Vocativecyāvayiṣyamāṇa cyāvayiṣyamāṇau cyāvayiṣyamāṇāḥ
Accusativecyāvayiṣyamāṇam cyāvayiṣyamāṇau cyāvayiṣyamāṇān
Instrumentalcyāvayiṣyamāṇena cyāvayiṣyamāṇābhyām cyāvayiṣyamāṇaiḥ cyāvayiṣyamāṇebhiḥ
Dativecyāvayiṣyamāṇāya cyāvayiṣyamāṇābhyām cyāvayiṣyamāṇebhyaḥ
Ablativecyāvayiṣyamāṇāt cyāvayiṣyamāṇābhyām cyāvayiṣyamāṇebhyaḥ
Genitivecyāvayiṣyamāṇasya cyāvayiṣyamāṇayoḥ cyāvayiṣyamāṇānām
Locativecyāvayiṣyamāṇe cyāvayiṣyamāṇayoḥ cyāvayiṣyamāṇeṣu

Compound cyāvayiṣyamāṇa -

Adverb -cyāvayiṣyamāṇam -cyāvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria