Declension table of ?cyutavatī

Deva

FeminineSingularDualPlural
Nominativecyutavatī cyutavatyau cyutavatyaḥ
Vocativecyutavati cyutavatyau cyutavatyaḥ
Accusativecyutavatīm cyutavatyau cyutavatīḥ
Instrumentalcyutavatyā cyutavatībhyām cyutavatībhiḥ
Dativecyutavatyai cyutavatībhyām cyutavatībhyaḥ
Ablativecyutavatyāḥ cyutavatībhyām cyutavatībhyaḥ
Genitivecyutavatyāḥ cyutavatyoḥ cyutavatīnām
Locativecyutavatyām cyutavatyoḥ cyutavatīṣu

Compound cyutavati - cyutavatī -

Adverb -cyutavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria