Declension table of ?cucyūṣī

Deva

FeminineSingularDualPlural
Nominativecucyūṣī cucyūṣyau cucyūṣyaḥ
Vocativecucyūṣi cucyūṣyau cucyūṣyaḥ
Accusativecucyūṣīm cucyūṣyau cucyūṣīḥ
Instrumentalcucyūṣyā cucyūṣībhyām cucyūṣībhiḥ
Dativecucyūṣyai cucyūṣībhyām cucyūṣībhyaḥ
Ablativecucyūṣyāḥ cucyūṣībhyām cucyūṣībhyaḥ
Genitivecucyūṣyāḥ cucyūṣyoḥ cucyūṣīṇām
Locativecucyūṣyām cucyūṣyoḥ cucyūṣīṣu

Compound cucyūṣi - cucyūṣī -

Adverb -cucyūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria