Declension table of ?cyāvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecyāvayiṣyamāṇā cyāvayiṣyamāṇe cyāvayiṣyamāṇāḥ
Vocativecyāvayiṣyamāṇe cyāvayiṣyamāṇe cyāvayiṣyamāṇāḥ
Accusativecyāvayiṣyamāṇām cyāvayiṣyamāṇe cyāvayiṣyamāṇāḥ
Instrumentalcyāvayiṣyamāṇayā cyāvayiṣyamāṇābhyām cyāvayiṣyamāṇābhiḥ
Dativecyāvayiṣyamāṇāyai cyāvayiṣyamāṇābhyām cyāvayiṣyamāṇābhyaḥ
Ablativecyāvayiṣyamāṇāyāḥ cyāvayiṣyamāṇābhyām cyāvayiṣyamāṇābhyaḥ
Genitivecyāvayiṣyamāṇāyāḥ cyāvayiṣyamāṇayoḥ cyāvayiṣyamāṇānām
Locativecyāvayiṣyamāṇāyām cyāvayiṣyamāṇayoḥ cyāvayiṣyamāṇāsu

Adverb -cyāvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria