Declension table of ?cyāvyamāna

Deva

NeuterSingularDualPlural
Nominativecyāvyamānam cyāvyamāne cyāvyamānāni
Vocativecyāvyamāna cyāvyamāne cyāvyamānāni
Accusativecyāvyamānam cyāvyamāne cyāvyamānāni
Instrumentalcyāvyamānena cyāvyamānābhyām cyāvyamānaiḥ
Dativecyāvyamānāya cyāvyamānābhyām cyāvyamānebhyaḥ
Ablativecyāvyamānāt cyāvyamānābhyām cyāvyamānebhyaḥ
Genitivecyāvyamānasya cyāvyamānayoḥ cyāvyamānānām
Locativecyāvyamāne cyāvyamānayoḥ cyāvyamāneṣu

Compound cyāvyamāna -

Adverb -cyāvyamānam -cyāvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria