Declension table of ?cyutavat

Deva

NeuterSingularDualPlural
Nominativecyutavat cyutavantī cyutavatī cyutavanti
Vocativecyutavat cyutavantī cyutavatī cyutavanti
Accusativecyutavat cyutavantī cyutavatī cyutavanti
Instrumentalcyutavatā cyutavadbhyām cyutavadbhiḥ
Dativecyutavate cyutavadbhyām cyutavadbhyaḥ
Ablativecyutavataḥ cyutavadbhyām cyutavadbhyaḥ
Genitivecyutavataḥ cyutavatoḥ cyutavatām
Locativecyutavati cyutavatoḥ cyutavatsu

Adverb -cyutavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria