Declension table of ?cyāvitavat

Deva

MasculineSingularDualPlural
Nominativecyāvitavān cyāvitavantau cyāvitavantaḥ
Vocativecyāvitavan cyāvitavantau cyāvitavantaḥ
Accusativecyāvitavantam cyāvitavantau cyāvitavataḥ
Instrumentalcyāvitavatā cyāvitavadbhyām cyāvitavadbhiḥ
Dativecyāvitavate cyāvitavadbhyām cyāvitavadbhyaḥ
Ablativecyāvitavataḥ cyāvitavadbhyām cyāvitavadbhyaḥ
Genitivecyāvitavataḥ cyāvitavatoḥ cyāvitavatām
Locativecyāvitavati cyāvitavatoḥ cyāvitavatsu

Compound cyāvitavat -

Adverb -cyāvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria