Declension table of ?cyāvanīya

Deva

MasculineSingularDualPlural
Nominativecyāvanīyaḥ cyāvanīyau cyāvanīyāḥ
Vocativecyāvanīya cyāvanīyau cyāvanīyāḥ
Accusativecyāvanīyam cyāvanīyau cyāvanīyān
Instrumentalcyāvanīyena cyāvanīyābhyām cyāvanīyaiḥ cyāvanīyebhiḥ
Dativecyāvanīyāya cyāvanīyābhyām cyāvanīyebhyaḥ
Ablativecyāvanīyāt cyāvanīyābhyām cyāvanīyebhyaḥ
Genitivecyāvanīyasya cyāvanīyayoḥ cyāvanīyānām
Locativecyāvanīye cyāvanīyayoḥ cyāvanīyeṣu

Compound cyāvanīya -

Adverb -cyāvanīyam -cyāvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria