Declension table of ?cyāvita

Deva

MasculineSingularDualPlural
Nominativecyāvitaḥ cyāvitau cyāvitāḥ
Vocativecyāvita cyāvitau cyāvitāḥ
Accusativecyāvitam cyāvitau cyāvitān
Instrumentalcyāvitena cyāvitābhyām cyāvitaiḥ cyāvitebhiḥ
Dativecyāvitāya cyāvitābhyām cyāvitebhyaḥ
Ablativecyāvitāt cyāvitābhyām cyāvitebhyaḥ
Genitivecyāvitasya cyāvitayoḥ cyāvitānām
Locativecyāvite cyāvitayoḥ cyāviteṣu

Compound cyāvita -

Adverb -cyāvitam -cyāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria