Conjugation tables of cūrṇa

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcūrṇayāmi cūrṇayāvaḥ cūrṇayāmaḥ
Secondcūrṇayasi cūrṇayathaḥ cūrṇayatha
Thirdcūrṇayati cūrṇayataḥ cūrṇayanti


PassiveSingularDualPlural
Firstcūrṇye cūrṇyāvahe cūrṇyāmahe
Secondcūrṇyase cūrṇyethe cūrṇyadhve
Thirdcūrṇyate cūrṇyete cūrṇyante


Imperfect

ActiveSingularDualPlural
Firstacūrṇayam acūrṇayāva acūrṇayāma
Secondacūrṇayaḥ acūrṇayatam acūrṇayata
Thirdacūrṇayat acūrṇayatām acūrṇayan


PassiveSingularDualPlural
Firstacūrṇye acūrṇyāvahi acūrṇyāmahi
Secondacūrṇyathāḥ acūrṇyethām acūrṇyadhvam
Thirdacūrṇyata acūrṇyetām acūrṇyanta


Optative

ActiveSingularDualPlural
Firstcūrṇayeyam cūrṇayeva cūrṇayema
Secondcūrṇayeḥ cūrṇayetam cūrṇayeta
Thirdcūrṇayet cūrṇayetām cūrṇayeyuḥ


PassiveSingularDualPlural
Firstcūrṇyeya cūrṇyevahi cūrṇyemahi
Secondcūrṇyethāḥ cūrṇyeyāthām cūrṇyedhvam
Thirdcūrṇyeta cūrṇyeyātām cūrṇyeran


Imperative

ActiveSingularDualPlural
Firstcūrṇayāni cūrṇayāva cūrṇayāma
Secondcūrṇaya cūrṇayatam cūrṇayata
Thirdcūrṇayatu cūrṇayatām cūrṇayantu


PassiveSingularDualPlural
Firstcūrṇyai cūrṇyāvahai cūrṇyāmahai
Secondcūrṇyasva cūrṇyethām cūrṇyadhvam
Thirdcūrṇyatām cūrṇyetām cūrṇyantām


Future

ActiveSingularDualPlural
Firstcūrṇayiṣyāmi cūrṇayiṣyāvaḥ cūrṇayiṣyāmaḥ
Secondcūrṇayiṣyasi cūrṇayiṣyathaḥ cūrṇayiṣyatha
Thirdcūrṇayiṣyati cūrṇayiṣyataḥ cūrṇayiṣyanti


MiddleSingularDualPlural
Firstcūrṇayiṣye cūrṇayiṣyāvahe cūrṇayiṣyāmahe
Secondcūrṇayiṣyase cūrṇayiṣyethe cūrṇayiṣyadhve
Thirdcūrṇayiṣyate cūrṇayiṣyete cūrṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcūrṇayitāsmi cūrṇayitāsvaḥ cūrṇayitāsmaḥ
Secondcūrṇayitāsi cūrṇayitāsthaḥ cūrṇayitāstha
Thirdcūrṇayitā cūrṇayitārau cūrṇayitāraḥ

Participles

Past Passive Participle
cūrṇita m. n. cūrṇitā f.

Past Active Participle
cūrṇitavat m. n. cūrṇitavatī f.

Present Active Participle
cūrṇayat m. n. cūrṇayantī f.

Present Passive Participle
cūrṇyamāna m. n. cūrṇyamānā f.

Future Active Participle
cūrṇayiṣyat m. n. cūrṇayiṣyantī f.

Future Middle Participle
cūrṇayiṣyamāṇa m. n. cūrṇayiṣyamāṇā f.

Future Passive Participle
cūrṇayitavya m. n. cūrṇayitavyā f.

Future Passive Participle
cūrṇya m. n. cūrṇyā f.

Future Passive Participle
cūrṇanīya m. n. cūrṇanīyā f.

Indeclinable forms

Infinitive
cūrṇayitum

Absolutive
cūrṇayitvā

Periphrastic Perfect
cūrṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria