Declension table of ?cūrṇayiṣyantī

Deva

FeminineSingularDualPlural
Nominativecūrṇayiṣyantī cūrṇayiṣyantyau cūrṇayiṣyantyaḥ
Vocativecūrṇayiṣyanti cūrṇayiṣyantyau cūrṇayiṣyantyaḥ
Accusativecūrṇayiṣyantīm cūrṇayiṣyantyau cūrṇayiṣyantīḥ
Instrumentalcūrṇayiṣyantyā cūrṇayiṣyantībhyām cūrṇayiṣyantībhiḥ
Dativecūrṇayiṣyantyai cūrṇayiṣyantībhyām cūrṇayiṣyantībhyaḥ
Ablativecūrṇayiṣyantyāḥ cūrṇayiṣyantībhyām cūrṇayiṣyantībhyaḥ
Genitivecūrṇayiṣyantyāḥ cūrṇayiṣyantyoḥ cūrṇayiṣyantīnām
Locativecūrṇayiṣyantyām cūrṇayiṣyantyoḥ cūrṇayiṣyantīṣu

Compound cūrṇayiṣyanti - cūrṇayiṣyantī -

Adverb -cūrṇayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria