Declension table of ?cūrṇitavat

Deva

MasculineSingularDualPlural
Nominativecūrṇitavān cūrṇitavantau cūrṇitavantaḥ
Vocativecūrṇitavan cūrṇitavantau cūrṇitavantaḥ
Accusativecūrṇitavantam cūrṇitavantau cūrṇitavataḥ
Instrumentalcūrṇitavatā cūrṇitavadbhyām cūrṇitavadbhiḥ
Dativecūrṇitavate cūrṇitavadbhyām cūrṇitavadbhyaḥ
Ablativecūrṇitavataḥ cūrṇitavadbhyām cūrṇitavadbhyaḥ
Genitivecūrṇitavataḥ cūrṇitavatoḥ cūrṇitavatām
Locativecūrṇitavati cūrṇitavatoḥ cūrṇitavatsu

Compound cūrṇitavat -

Adverb -cūrṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria