Declension table of ?cūrṇyamāna

Deva

MasculineSingularDualPlural
Nominativecūrṇyamānaḥ cūrṇyamānau cūrṇyamānāḥ
Vocativecūrṇyamāna cūrṇyamānau cūrṇyamānāḥ
Accusativecūrṇyamānam cūrṇyamānau cūrṇyamānān
Instrumentalcūrṇyamānena cūrṇyamānābhyām cūrṇyamānaiḥ cūrṇyamānebhiḥ
Dativecūrṇyamānāya cūrṇyamānābhyām cūrṇyamānebhyaḥ
Ablativecūrṇyamānāt cūrṇyamānābhyām cūrṇyamānebhyaḥ
Genitivecūrṇyamānasya cūrṇyamānayoḥ cūrṇyamānānām
Locativecūrṇyamāne cūrṇyamānayoḥ cūrṇyamāneṣu

Compound cūrṇyamāna -

Adverb -cūrṇyamānam -cūrṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria