Declension table of ?cūrṇyamānā

Deva

FeminineSingularDualPlural
Nominativecūrṇyamānā cūrṇyamāne cūrṇyamānāḥ
Vocativecūrṇyamāne cūrṇyamāne cūrṇyamānāḥ
Accusativecūrṇyamānām cūrṇyamāne cūrṇyamānāḥ
Instrumentalcūrṇyamānayā cūrṇyamānābhyām cūrṇyamānābhiḥ
Dativecūrṇyamānāyai cūrṇyamānābhyām cūrṇyamānābhyaḥ
Ablativecūrṇyamānāyāḥ cūrṇyamānābhyām cūrṇyamānābhyaḥ
Genitivecūrṇyamānāyāḥ cūrṇyamānayoḥ cūrṇyamānānām
Locativecūrṇyamānāyām cūrṇyamānayoḥ cūrṇyamānāsu

Adverb -cūrṇyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria