Declension table of ?cūrṇayat

Deva

MasculineSingularDualPlural
Nominativecūrṇayan cūrṇayantau cūrṇayantaḥ
Vocativecūrṇayan cūrṇayantau cūrṇayantaḥ
Accusativecūrṇayantam cūrṇayantau cūrṇayataḥ
Instrumentalcūrṇayatā cūrṇayadbhyām cūrṇayadbhiḥ
Dativecūrṇayate cūrṇayadbhyām cūrṇayadbhyaḥ
Ablativecūrṇayataḥ cūrṇayadbhyām cūrṇayadbhyaḥ
Genitivecūrṇayataḥ cūrṇayatoḥ cūrṇayatām
Locativecūrṇayati cūrṇayatoḥ cūrṇayatsu

Compound cūrṇayat -

Adverb -cūrṇayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria