Declension table of ?cūrṇayitavya

Deva

MasculineSingularDualPlural
Nominativecūrṇayitavyaḥ cūrṇayitavyau cūrṇayitavyāḥ
Vocativecūrṇayitavya cūrṇayitavyau cūrṇayitavyāḥ
Accusativecūrṇayitavyam cūrṇayitavyau cūrṇayitavyān
Instrumentalcūrṇayitavyena cūrṇayitavyābhyām cūrṇayitavyaiḥ cūrṇayitavyebhiḥ
Dativecūrṇayitavyāya cūrṇayitavyābhyām cūrṇayitavyebhyaḥ
Ablativecūrṇayitavyāt cūrṇayitavyābhyām cūrṇayitavyebhyaḥ
Genitivecūrṇayitavyasya cūrṇayitavyayoḥ cūrṇayitavyānām
Locativecūrṇayitavye cūrṇayitavyayoḥ cūrṇayitavyeṣu

Compound cūrṇayitavya -

Adverb -cūrṇayitavyam -cūrṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria