Declension table of ?cūrṇya

Deva

MasculineSingularDualPlural
Nominativecūrṇyaḥ cūrṇyau cūrṇyāḥ
Vocativecūrṇya cūrṇyau cūrṇyāḥ
Accusativecūrṇyam cūrṇyau cūrṇyān
Instrumentalcūrṇyena cūrṇyābhyām cūrṇyaiḥ cūrṇyebhiḥ
Dativecūrṇyāya cūrṇyābhyām cūrṇyebhyaḥ
Ablativecūrṇyāt cūrṇyābhyām cūrṇyebhyaḥ
Genitivecūrṇyasya cūrṇyayoḥ cūrṇyānām
Locativecūrṇye cūrṇyayoḥ cūrṇyeṣu

Compound cūrṇya -

Adverb -cūrṇyam -cūrṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria