तिङन्तावली चूर्ण

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचूर्णयति चूर्णयतः चूर्णयन्ति
मध्यमचूर्णयसि चूर्णयथः चूर्णयथ
उत्तमचूर्णयामि चूर्णयावः चूर्णयामः


कर्मणिएकद्विबहु
प्रथमचूर्ण्यते चूर्ण्येते चूर्ण्यन्ते
मध्यमचूर्ण्यसे चूर्ण्येथे चूर्ण्यध्वे
उत्तमचूर्ण्ये चूर्ण्यावहे चूर्ण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचूर्णयत् अचूर्णयताम् अचूर्णयन्
मध्यमअचूर्णयः अचूर्णयतम् अचूर्णयत
उत्तमअचूर्णयम् अचूर्णयाव अचूर्णयाम


कर्मणिएकद्विबहु
प्रथमअचूर्ण्यत अचूर्ण्येताम् अचूर्ण्यन्त
मध्यमअचूर्ण्यथाः अचूर्ण्येथाम् अचूर्ण्यध्वम्
उत्तमअचूर्ण्ये अचूर्ण्यावहि अचूर्ण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचूर्णयेत् चूर्णयेताम् चूर्णयेयुः
मध्यमचूर्णयेः चूर्णयेतम् चूर्णयेत
उत्तमचूर्णयेयम् चूर्णयेव चूर्णयेम


कर्मणिएकद्विबहु
प्रथमचूर्ण्येत चूर्ण्येयाताम् चूर्ण्येरन्
मध्यमचूर्ण्येथाः चूर्ण्येयाथाम् चूर्ण्येध्वम्
उत्तमचूर्ण्येय चूर्ण्येवहि चूर्ण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचूर्णयतु चूर्णयताम् चूर्णयन्तु
मध्यमचूर्णय चूर्णयतम् चूर्णयत
उत्तमचूर्णयानि चूर्णयाव चूर्णयाम


कर्मणिएकद्विबहु
प्रथमचूर्ण्यताम् चूर्ण्येताम् चूर्ण्यन्ताम्
मध्यमचूर्ण्यस्व चूर्ण्येथाम् चूर्ण्यध्वम्
उत्तमचूर्ण्यै चूर्ण्यावहै चूर्ण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचूर्णयिष्यति चूर्णयिष्यतः चूर्णयिष्यन्ति
मध्यमचूर्णयिष्यसि चूर्णयिष्यथः चूर्णयिष्यथ
उत्तमचूर्णयिष्यामि चूर्णयिष्यावः चूर्णयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचूर्णयिष्यते चूर्णयिष्येते चूर्णयिष्यन्ते
मध्यमचूर्णयिष्यसे चूर्णयिष्येथे चूर्णयिष्यध्वे
उत्तमचूर्णयिष्ये चूर्णयिष्यावहे चूर्णयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचूर्णयिता चूर्णयितारौ चूर्णयितारः
मध्यमचूर्णयितासि चूर्णयितास्थः चूर्णयितास्थ
उत्तमचूर्णयितास्मि चूर्णयितास्वः चूर्णयितास्मः

कृदन्त

क्त
चूर्णित m. n. चूर्णिता f.

क्तवतु
चूर्णितवत् m. n. चूर्णितवती f.

शतृ
चूर्णयत् m. n. चूर्णयन्ती f.

शानच् कर्मणि
चूर्ण्यमान m. n. चूर्ण्यमाना f.

लुडादेश पर
चूर्णयिष्यत् m. n. चूर्णयिष्यन्ती f.

लुडादेश आत्म
चूर्णयिष्यमाण m. n. चूर्णयिष्यमाणा f.

तव्य
चूर्णयितव्य m. n. चूर्णयितव्या f.

यत्
चूर्ण्य m. n. चूर्ण्या f.

अनीयर्
चूर्णनीय m. n. चूर्णनीया f.

अव्यय

तुमुन्
चूर्णयितुम्

क्त्वा
चूर्णयित्वा

लिट्
चूर्णयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria