Declension table of ?cūrṇyamāna

Deva

NeuterSingularDualPlural
Nominativecūrṇyamānam cūrṇyamāne cūrṇyamānāni
Vocativecūrṇyamāna cūrṇyamāne cūrṇyamānāni
Accusativecūrṇyamānam cūrṇyamāne cūrṇyamānāni
Instrumentalcūrṇyamānena cūrṇyamānābhyām cūrṇyamānaiḥ
Dativecūrṇyamānāya cūrṇyamānābhyām cūrṇyamānebhyaḥ
Ablativecūrṇyamānāt cūrṇyamānābhyām cūrṇyamānebhyaḥ
Genitivecūrṇyamānasya cūrṇyamānayoḥ cūrṇyamānānām
Locativecūrṇyamāne cūrṇyamānayoḥ cūrṇyamāneṣu

Compound cūrṇyamāna -

Adverb -cūrṇyamānam -cūrṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria