Declension table of ?cūrṇanīya

Deva

NeuterSingularDualPlural
Nominativecūrṇanīyam cūrṇanīye cūrṇanīyāni
Vocativecūrṇanīya cūrṇanīye cūrṇanīyāni
Accusativecūrṇanīyam cūrṇanīye cūrṇanīyāni
Instrumentalcūrṇanīyena cūrṇanīyābhyām cūrṇanīyaiḥ
Dativecūrṇanīyāya cūrṇanīyābhyām cūrṇanīyebhyaḥ
Ablativecūrṇanīyāt cūrṇanīyābhyām cūrṇanīyebhyaḥ
Genitivecūrṇanīyasya cūrṇanīyayoḥ cūrṇanīyānām
Locativecūrṇanīye cūrṇanīyayoḥ cūrṇanīyeṣu

Compound cūrṇanīya -

Adverb -cūrṇanīyam -cūrṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria