Declension table of ?cūrṇayantī

Deva

FeminineSingularDualPlural
Nominativecūrṇayantī cūrṇayantyau cūrṇayantyaḥ
Vocativecūrṇayanti cūrṇayantyau cūrṇayantyaḥ
Accusativecūrṇayantīm cūrṇayantyau cūrṇayantīḥ
Instrumentalcūrṇayantyā cūrṇayantībhyām cūrṇayantībhiḥ
Dativecūrṇayantyai cūrṇayantībhyām cūrṇayantībhyaḥ
Ablativecūrṇayantyāḥ cūrṇayantībhyām cūrṇayantībhyaḥ
Genitivecūrṇayantyāḥ cūrṇayantyoḥ cūrṇayantīnām
Locativecūrṇayantyām cūrṇayantyoḥ cūrṇayantīṣu

Compound cūrṇayanti - cūrṇayantī -

Adverb -cūrṇayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria