Conjugation tables of ajira

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstajirāye ajirāyāvahe ajirāyāmahe
Secondajirāyase ajirāyethe ajirāyadhve
Thirdajirāyate ajirāyete ajirāyante


Imperfect

MiddleSingularDualPlural
Firstājirāye ājirāyāvahi ājirāyāmahi
Secondājirāyathāḥ ājirāyethām ājirāyadhvam
Thirdājirāyata ājirāyetām ājirāyanta


Optative

MiddleSingularDualPlural
Firstajirāyeya ajirāyevahi ajirāyemahi
Secondajirāyethāḥ ajirāyeyāthām ajirāyedhvam
Thirdajirāyeta ajirāyeyātām ajirāyeran


Imperative

MiddleSingularDualPlural
Firstajirāyai ajirāyāvahai ajirāyāmahai
Secondajirāyasva ajirāyethām ajirāyadhvam
Thirdajirāyatām ajirāyetām ajirāyantām


Future

ActiveSingularDualPlural
Firstajirāyiṣyāmi ajirāyiṣyāvaḥ ajirāyiṣyāmaḥ
Secondajirāyiṣyasi ajirāyiṣyathaḥ ajirāyiṣyatha
Thirdajirāyiṣyati ajirāyiṣyataḥ ajirāyiṣyanti


MiddleSingularDualPlural
Firstajirāyiṣye ajirāyiṣyāvahe ajirāyiṣyāmahe
Secondajirāyiṣyase ajirāyiṣyethe ajirāyiṣyadhve
Thirdajirāyiṣyate ajirāyiṣyete ajirāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstajirāyitāsmi ajirāyitāsvaḥ ajirāyitāsmaḥ
Secondajirāyitāsi ajirāyitāsthaḥ ajirāyitāstha
Thirdajirāyitā ajirāyitārau ajirāyitāraḥ

Participles

Past Passive Participle
ajirita m. n. ajiritā f.

Past Active Participle
ajiritavat m. n. ajiritavatī f.

Present Middle Participle
ajirāyamāṇa m. n. ajirāyamāṇā f.

Future Active Participle
ajirāyiṣyat m. n. ajirāyiṣyantī f.

Future Middle Participle
ajirāyiṣyamāṇa m. n. ajirāyiṣyamāṇā f.

Future Passive Participle
ajirāyitavya m. n. ajirāyitavyā f.

Indeclinable forms

Infinitive
ajirāyitum

Absolutive
ajirāyitvā

Periphrastic Perfect
ajirāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria