Declension table of ?ajirāyamāṇa

Deva

NeuterSingularDualPlural
Nominativeajirāyamāṇam ajirāyamāṇe ajirāyamāṇāni
Vocativeajirāyamāṇa ajirāyamāṇe ajirāyamāṇāni
Accusativeajirāyamāṇam ajirāyamāṇe ajirāyamāṇāni
Instrumentalajirāyamāṇena ajirāyamāṇābhyām ajirāyamāṇaiḥ
Dativeajirāyamāṇāya ajirāyamāṇābhyām ajirāyamāṇebhyaḥ
Ablativeajirāyamāṇāt ajirāyamāṇābhyām ajirāyamāṇebhyaḥ
Genitiveajirāyamāṇasya ajirāyamāṇayoḥ ajirāyamāṇānām
Locativeajirāyamāṇe ajirāyamāṇayoḥ ajirāyamāṇeṣu

Compound ajirāyamāṇa -

Adverb -ajirāyamāṇam -ajirāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria