Declension table of ?ajirāyitavya

Deva

MasculineSingularDualPlural
Nominativeajirāyitavyaḥ ajirāyitavyau ajirāyitavyāḥ
Vocativeajirāyitavya ajirāyitavyau ajirāyitavyāḥ
Accusativeajirāyitavyam ajirāyitavyau ajirāyitavyān
Instrumentalajirāyitavyena ajirāyitavyābhyām ajirāyitavyaiḥ ajirāyitavyebhiḥ
Dativeajirāyitavyāya ajirāyitavyābhyām ajirāyitavyebhyaḥ
Ablativeajirāyitavyāt ajirāyitavyābhyām ajirāyitavyebhyaḥ
Genitiveajirāyitavyasya ajirāyitavyayoḥ ajirāyitavyānām
Locativeajirāyitavye ajirāyitavyayoḥ ajirāyitavyeṣu

Compound ajirāyitavya -

Adverb -ajirāyitavyam -ajirāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria