Declension table of ?ajirāyitavya

Deva

NeuterSingularDualPlural
Nominativeajirāyitavyam ajirāyitavye ajirāyitavyāni
Vocativeajirāyitavya ajirāyitavye ajirāyitavyāni
Accusativeajirāyitavyam ajirāyitavye ajirāyitavyāni
Instrumentalajirāyitavyena ajirāyitavyābhyām ajirāyitavyaiḥ
Dativeajirāyitavyāya ajirāyitavyābhyām ajirāyitavyebhyaḥ
Ablativeajirāyitavyāt ajirāyitavyābhyām ajirāyitavyebhyaḥ
Genitiveajirāyitavyasya ajirāyitavyayoḥ ajirāyitavyānām
Locativeajirāyitavye ajirāyitavyayoḥ ajirāyitavyeṣu

Compound ajirāyitavya -

Adverb -ajirāyitavyam -ajirāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria