तिङन्तावली अजिर

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमअजिरायते अजिरायेते अजिरायन्ते
मध्यमअजिरायसे अजिरायेथे अजिरायध्वे
उत्तमअजिराये अजिरायावहे अजिरायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमआजिरायत आजिरायेताम् आजिरायन्त
मध्यमआजिरायथाः आजिरायेथाम् आजिरायध्वम्
उत्तमआजिराये आजिरायावहि आजिरायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमअजिरायेत अजिरायेयाताम् अजिरायेरन्
मध्यमअजिरायेथाः अजिरायेयाथाम् अजिरायेध्वम्
उत्तमअजिरायेय अजिरायेवहि अजिरायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमअजिरायताम् अजिरायेताम् अजिरायन्ताम्
मध्यमअजिरायस्व अजिरायेथाम् अजिरायध्वम्
उत्तमअजिरायै अजिरायावहै अजिरायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअजिरायिष्यति अजिरायिष्यतः अजिरायिष्यन्ति
मध्यमअजिरायिष्यसि अजिरायिष्यथः अजिरायिष्यथ
उत्तमअजिरायिष्यामि अजिरायिष्यावः अजिरायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअजिरायिष्यते अजिरायिष्येते अजिरायिष्यन्ते
मध्यमअजिरायिष्यसे अजिरायिष्येथे अजिरायिष्यध्वे
उत्तमअजिरायिष्ये अजिरायिष्यावहे अजिरायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअजिरायिता अजिरायितारौ अजिरायितारः
मध्यमअजिरायितासि अजिरायितास्थः अजिरायितास्थ
उत्तमअजिरायितास्मि अजिरायितास्वः अजिरायितास्मः

कृदन्त

क्त
अजिरित m. n. अजिरिता f.

क्तवतु
अजिरितवत् m. n. अजिरितवती f.

शानच्
अजिरायमाण m. n. अजिरायमाणा f.

लुडादेश पर
अजिरायिष्यत् m. n. अजिरायिष्यन्ती f.

लुडादेश आत्म
अजिरायिष्यमाण m. n. अजिरायिष्यमाणा f.

तव्य
अजिरायितव्य m. n. अजिरायितव्या f.

अव्यय

तुमुन्
अजिरायितुम्

क्त्वा
अजिरायित्वा

लिट्
अजिरायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria