Declension table of ?ajiritavat

Deva

NeuterSingularDualPlural
Nominativeajiritavat ajiritavantī ajiritavatī ajiritavanti
Vocativeajiritavat ajiritavantī ajiritavatī ajiritavanti
Accusativeajiritavat ajiritavantī ajiritavatī ajiritavanti
Instrumentalajiritavatā ajiritavadbhyām ajiritavadbhiḥ
Dativeajiritavate ajiritavadbhyām ajiritavadbhyaḥ
Ablativeajiritavataḥ ajiritavadbhyām ajiritavadbhyaḥ
Genitiveajiritavataḥ ajiritavatoḥ ajiritavatām
Locativeajiritavati ajiritavatoḥ ajiritavatsu

Adverb -ajiritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria